Declension table of ?yajñātīta

Deva

MasculineSingularDualPlural
Nominativeyajñātītaḥ yajñātītau yajñātītāḥ
Vocativeyajñātīta yajñātītau yajñātītāḥ
Accusativeyajñātītam yajñātītau yajñātītān
Instrumentalyajñātītena yajñātītābhyām yajñātītaiḥ yajñātītebhiḥ
Dativeyajñātītāya yajñātītābhyām yajñātītebhyaḥ
Ablativeyajñātītāt yajñātītābhyām yajñātītebhyaḥ
Genitiveyajñātītasya yajñātītayoḥ yajñātītānām
Locativeyajñātīte yajñātītayoḥ yajñātīteṣu

Compound yajñātīta -

Adverb -yajñātītam -yajñātītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria