Declension table of ?yajñāsahā

Deva

FeminineSingularDualPlural
Nominativeyajñāsahā yajñāsahe yajñāsahāḥ
Vocativeyajñāsahe yajñāsahe yajñāsahāḥ
Accusativeyajñāsahām yajñāsahe yajñāsahāḥ
Instrumentalyajñāsahayā yajñāsahābhyām yajñāsahābhiḥ
Dativeyajñāsahāyai yajñāsahābhyām yajñāsahābhyaḥ
Ablativeyajñāsahāyāḥ yajñāsahābhyām yajñāsahābhyaḥ
Genitiveyajñāsahāyāḥ yajñāsahayoḥ yajñāsahānām
Locativeyajñāsahāyām yajñāsahayoḥ yajñāsahāsu

Adverb -yajñāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria