Declension table of ?yajñāraṅgeśapurī

Deva

FeminineSingularDualPlural
Nominativeyajñāraṅgeśapurī yajñāraṅgeśapuryau yajñāraṅgeśapuryaḥ
Vocativeyajñāraṅgeśapuri yajñāraṅgeśapuryau yajñāraṅgeśapuryaḥ
Accusativeyajñāraṅgeśapurīm yajñāraṅgeśapuryau yajñāraṅgeśapurīḥ
Instrumentalyajñāraṅgeśapuryā yajñāraṅgeśapurībhyām yajñāraṅgeśapurībhiḥ
Dativeyajñāraṅgeśapuryai yajñāraṅgeśapurībhyām yajñāraṅgeśapurībhyaḥ
Ablativeyajñāraṅgeśapuryāḥ yajñāraṅgeśapurībhyām yajñāraṅgeśapurībhyaḥ
Genitiveyajñāraṅgeśapuryāḥ yajñāraṅgeśapuryoḥ yajñāraṅgeśapurīṇām
Locativeyajñāraṅgeśapuryām yajñāraṅgeśapuryoḥ yajñāraṅgeśapurīṣu

Compound yajñāraṅgeśapuri - yajñāraṅgeśapurī -

Adverb -yajñāraṅgeśapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria