Declension table of ?yajñāraṇya

Deva

NeuterSingularDualPlural
Nominativeyajñāraṇyam yajñāraṇye yajñāraṇyāni
Vocativeyajñāraṇya yajñāraṇye yajñāraṇyāni
Accusativeyajñāraṇyam yajñāraṇye yajñāraṇyāni
Instrumentalyajñāraṇyena yajñāraṇyābhyām yajñāraṇyaiḥ
Dativeyajñāraṇyāya yajñāraṇyābhyām yajñāraṇyebhyaḥ
Ablativeyajñāraṇyāt yajñāraṇyābhyām yajñāraṇyebhyaḥ
Genitiveyajñāraṇyasya yajñāraṇyayoḥ yajñāraṇyānām
Locativeyajñāraṇye yajñāraṇyayoḥ yajñāraṇyeṣu

Compound yajñāraṇya -

Adverb -yajñāraṇyam -yajñāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria