Declension table of ?yajñāpeta

Deva

MasculineSingularDualPlural
Nominativeyajñāpetaḥ yajñāpetau yajñāpetāḥ
Vocativeyajñāpeta yajñāpetau yajñāpetāḥ
Accusativeyajñāpetam yajñāpetau yajñāpetān
Instrumentalyajñāpetena yajñāpetābhyām yajñāpetaiḥ yajñāpetebhiḥ
Dativeyajñāpetāya yajñāpetābhyām yajñāpetebhyaḥ
Ablativeyajñāpetāt yajñāpetābhyām yajñāpetebhyaḥ
Genitiveyajñāpetasya yajñāpetayoḥ yajñāpetānām
Locativeyajñāpete yajñāpetayoḥ yajñāpeteṣu

Compound yajñāpeta -

Adverb -yajñāpetam -yajñāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria