Declension table of ?yajñāpetaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñāpetaḥ | yajñāpetau | yajñāpetāḥ |
Vocative | yajñāpeta | yajñāpetau | yajñāpetāḥ |
Accusative | yajñāpetam | yajñāpetau | yajñāpetān |
Instrumental | yajñāpetena | yajñāpetābhyām | yajñāpetaiḥ |
Dative | yajñāpetāya | yajñāpetābhyām | yajñāpetebhyaḥ |
Ablative | yajñāpetāt | yajñāpetābhyām | yajñāpetebhyaḥ |
Genitive | yajñāpetasya | yajñāpetayoḥ | yajñāpetānām |
Locative | yajñāpete | yajñāpetayoḥ | yajñāpeteṣu |