Declension table of ?yajñānukāśin

Deva

MasculineSingularDualPlural
Nominativeyajñānukāśī yajñānukāśinau yajñānukāśinaḥ
Vocativeyajñānukāśin yajñānukāśinau yajñānukāśinaḥ
Accusativeyajñānukāśinam yajñānukāśinau yajñānukāśinaḥ
Instrumentalyajñānukāśinā yajñānukāśibhyām yajñānukāśibhiḥ
Dativeyajñānukāśine yajñānukāśibhyām yajñānukāśibhyaḥ
Ablativeyajñānukāśinaḥ yajñānukāśibhyām yajñānukāśibhyaḥ
Genitiveyajñānukāśinaḥ yajñānukāśinoḥ yajñānukāśinām
Locativeyajñānukāśini yajñānukāśinoḥ yajñānukāśiṣu

Compound yajñānukāśi -

Adverb -yajñānukāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria