Declension table of ?yajñāntā

Deva

FeminineSingularDualPlural
Nominativeyajñāntā yajñānte yajñāntāḥ
Vocativeyajñānte yajñānte yajñāntāḥ
Accusativeyajñāntām yajñānte yajñāntāḥ
Instrumentalyajñāntayā yajñāntābhyām yajñāntābhiḥ
Dativeyajñāntāyai yajñāntābhyām yajñāntābhyaḥ
Ablativeyajñāntāyāḥ yajñāntābhyām yajñāntābhyaḥ
Genitiveyajñāntāyāḥ yajñāntayoḥ yajñāntānām
Locativeyajñāntāyām yajñāntayoḥ yajñāntāsu

Adverb -yajñāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria