Declension table of ?yajñānta

Deva

NeuterSingularDualPlural
Nominativeyajñāntam yajñānte yajñāntāni
Vocativeyajñānta yajñānte yajñāntāni
Accusativeyajñāntam yajñānte yajñāntāni
Instrumentalyajñāntena yajñāntābhyām yajñāntaiḥ
Dativeyajñāntāya yajñāntābhyām yajñāntebhyaḥ
Ablativeyajñāntāt yajñāntābhyām yajñāntebhyaḥ
Genitiveyajñāntasya yajñāntayoḥ yajñāntānām
Locativeyajñānte yajñāntayoḥ yajñānteṣu

Compound yajñānta -

Adverb -yajñāntam -yajñāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria