Declension table of ?yajñānta

Deva

MasculineSingularDualPlural
Nominativeyajñāntaḥ yajñāntau yajñāntāḥ
Vocativeyajñānta yajñāntau yajñāntāḥ
Accusativeyajñāntam yajñāntau yajñāntān
Instrumentalyajñāntena yajñāntābhyām yajñāntaiḥ
Dativeyajñāntāya yajñāntābhyām yajñāntebhyaḥ
Ablativeyajñāntāt yajñāntābhyām yajñāntebhyaḥ
Genitiveyajñāntasya yajñāntayoḥ yajñāntānām
Locativeyajñānte yajñāntayoḥ yajñānteṣu

Compound yajñānta -

Adverb -yajñāntam -yajñāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria