Declension table of ?yajñāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñāntaḥ | yajñāntau | yajñāntāḥ |
Vocative | yajñānta | yajñāntau | yajñāntāḥ |
Accusative | yajñāntam | yajñāntau | yajñāntān |
Instrumental | yajñāntena | yajñāntābhyām | yajñāntaiḥ |
Dative | yajñāntāya | yajñāntābhyām | yajñāntebhyaḥ |
Ablative | yajñāntāt | yajñāntābhyām | yajñāntebhyaḥ |
Genitive | yajñāntasya | yajñāntayoḥ | yajñāntānām |
Locative | yajñānte | yajñāntayoḥ | yajñānteṣu |