Declension table of ?yajñāgāra

Deva

NeuterSingularDualPlural
Nominativeyajñāgāram yajñāgāre yajñāgārāṇi
Vocativeyajñāgāra yajñāgāre yajñāgārāṇi
Accusativeyajñāgāram yajñāgāre yajñāgārāṇi
Instrumentalyajñāgāreṇa yajñāgārābhyām yajñāgāraiḥ
Dativeyajñāgārāya yajñāgārābhyām yajñāgārebhyaḥ
Ablativeyajñāgārāt yajñāgārābhyām yajñāgārebhyaḥ
Genitiveyajñāgārasya yajñāgārayoḥ yajñāgārāṇām
Locativeyajñāgāre yajñāgārayoḥ yajñāgāreṣu

Compound yajñāgāra -

Adverb -yajñāgāram -yajñāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria