Declension table of ?yajñāṅgā

Deva

FeminineSingularDualPlural
Nominativeyajñāṅgā yajñāṅge yajñāṅgāḥ
Vocativeyajñāṅge yajñāṅge yajñāṅgāḥ
Accusativeyajñāṅgām yajñāṅge yajñāṅgāḥ
Instrumentalyajñāṅgayā yajñāṅgābhyām yajñāṅgābhiḥ
Dativeyajñāṅgāyai yajñāṅgābhyām yajñāṅgābhyaḥ
Ablativeyajñāṅgāyāḥ yajñāṅgābhyām yajñāṅgābhyaḥ
Genitiveyajñāṅgāyāḥ yajñāṅgayoḥ yajñāṅgānām
Locativeyajñāṅgāyām yajñāṅgayoḥ yajñāṅgāsu

Adverb -yajñāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria