Declension table of ?yajñāṅga

Deva

NeuterSingularDualPlural
Nominativeyajñāṅgam yajñāṅge yajñāṅgāni
Vocativeyajñāṅga yajñāṅge yajñāṅgāni
Accusativeyajñāṅgam yajñāṅge yajñāṅgāni
Instrumentalyajñāṅgena yajñāṅgābhyām yajñāṅgaiḥ
Dativeyajñāṅgāya yajñāṅgābhyām yajñāṅgebhyaḥ
Ablativeyajñāṅgāt yajñāṅgābhyām yajñāṅgebhyaḥ
Genitiveyajñāṅgasya yajñāṅgayoḥ yajñāṅgānām
Locativeyajñāṅge yajñāṅgayoḥ yajñāṅgeṣu

Compound yajñāṅga -

Adverb -yajñāṅgam -yajñāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria