Declension table of ?yajñāṃśabhuj

Deva

MasculineSingularDualPlural
Nominativeyajñāṃśabhuk yajñāṃśabhujau yajñāṃśabhujaḥ
Vocativeyajñāṃśabhuk yajñāṃśabhujau yajñāṃśabhujaḥ
Accusativeyajñāṃśabhujam yajñāṃśabhujau yajñāṃśabhujaḥ
Instrumentalyajñāṃśabhujā yajñāṃśabhugbhyām yajñāṃśabhugbhiḥ
Dativeyajñāṃśabhuje yajñāṃśabhugbhyām yajñāṃśabhugbhyaḥ
Ablativeyajñāṃśabhujaḥ yajñāṃśabhugbhyām yajñāṃśabhugbhyaḥ
Genitiveyajñāṃśabhujaḥ yajñāṃśabhujoḥ yajñāṃśabhujām
Locativeyajñāṃśabhuji yajñāṃśabhujoḥ yajñāṃśabhukṣu

Compound yajñāṃśabhuk -

Adverb -yajñāṃśabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria