Declension table of ?yajñāḍhya

Deva

MasculineSingularDualPlural
Nominativeyajñāḍhyaḥ yajñāḍhyau yajñāḍhyāḥ
Vocativeyajñāḍhya yajñāḍhyau yajñāḍhyāḥ
Accusativeyajñāḍhyam yajñāḍhyau yajñāḍhyān
Instrumentalyajñāḍhyena yajñāḍhyābhyām yajñāḍhyaiḥ yajñāḍhyebhiḥ
Dativeyajñāḍhyāya yajñāḍhyābhyām yajñāḍhyebhyaḥ
Ablativeyajñāḍhyāt yajñāḍhyābhyām yajñāḍhyebhyaḥ
Genitiveyajñāḍhyasya yajñāḍhyayoḥ yajñāḍhyānām
Locativeyajñāḍhye yajñāḍhyayoḥ yajñāḍhyeṣu

Compound yajñāḍhya -

Adverb -yajñāḍhyam -yajñāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria