Declension table of yajyu

Deva

NeuterSingularDualPlural
Nominativeyajyu yajyunī yajyūni
Vocativeyajyu yajyunī yajyūni
Accusativeyajyu yajyunī yajyūni
Instrumentalyajyunā yajyubhyām yajyubhiḥ
Dativeyajyune yajyubhyām yajyubhyaḥ
Ablativeyajyunaḥ yajyubhyām yajyubhyaḥ
Genitiveyajyunaḥ yajyunoḥ yajyūnām
Locativeyajyuni yajyunoḥ yajyuṣu

Compound yajyu -

Adverb -yajyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria