Declension table of ?yajurvidhāna

Deva

NeuterSingularDualPlural
Nominativeyajurvidhānam yajurvidhāne yajurvidhānāni
Vocativeyajurvidhāna yajurvidhāne yajurvidhānāni
Accusativeyajurvidhānam yajurvidhāne yajurvidhānāni
Instrumentalyajurvidhānena yajurvidhānābhyām yajurvidhānaiḥ
Dativeyajurvidhānāya yajurvidhānābhyām yajurvidhānebhyaḥ
Ablativeyajurvidhānāt yajurvidhānābhyām yajurvidhānebhyaḥ
Genitiveyajurvidhānasya yajurvidhānayoḥ yajurvidhānānām
Locativeyajurvidhāne yajurvidhānayoḥ yajurvidhāneṣu

Compound yajurvidhāna -

Adverb -yajurvidhānam -yajurvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria