Declension table of ?yajurvedopaniṣad

Deva

FeminineSingularDualPlural
Nominativeyajurvedopaniṣat yajurvedopaniṣadau yajurvedopaniṣadaḥ
Vocativeyajurvedopaniṣat yajurvedopaniṣadau yajurvedopaniṣadaḥ
Accusativeyajurvedopaniṣadam yajurvedopaniṣadau yajurvedopaniṣadaḥ
Instrumentalyajurvedopaniṣadā yajurvedopaniṣadbhyām yajurvedopaniṣadbhiḥ
Dativeyajurvedopaniṣade yajurvedopaniṣadbhyām yajurvedopaniṣadbhyaḥ
Ablativeyajurvedopaniṣadaḥ yajurvedopaniṣadbhyām yajurvedopaniṣadbhyaḥ
Genitiveyajurvedopaniṣadaḥ yajurvedopaniṣadoḥ yajurvedopaniṣadām
Locativeyajurvedopaniṣadi yajurvedopaniṣadoḥ yajurvedopaniṣatsu

Compound yajurvedopaniṣat -

Adverb -yajurvedopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria