Declension table of ?yajurvedīya

Deva

MasculineSingularDualPlural
Nominativeyajurvedīyaḥ yajurvedīyau yajurvedīyāḥ
Vocativeyajurvedīya yajurvedīyau yajurvedīyāḥ
Accusativeyajurvedīyam yajurvedīyau yajurvedīyān
Instrumentalyajurvedīyena yajurvedīyābhyām yajurvedīyaiḥ yajurvedīyebhiḥ
Dativeyajurvedīyāya yajurvedīyābhyām yajurvedīyebhyaḥ
Ablativeyajurvedīyāt yajurvedīyābhyām yajurvedīyebhyaḥ
Genitiveyajurvedīyasya yajurvedīyayoḥ yajurvedīyānām
Locativeyajurvedīye yajurvedīyayoḥ yajurvedīyeṣu

Compound yajurvedīya -

Adverb -yajurvedīyam -yajurvedīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria