Declension table of ?yajurvedaśrāddha

Deva

NeuterSingularDualPlural
Nominativeyajurvedaśrāddham yajurvedaśrāddhe yajurvedaśrāddhāni
Vocativeyajurvedaśrāddha yajurvedaśrāddhe yajurvedaśrāddhāni
Accusativeyajurvedaśrāddham yajurvedaśrāddhe yajurvedaśrāddhāni
Instrumentalyajurvedaśrāddhena yajurvedaśrāddhābhyām yajurvedaśrāddhaiḥ
Dativeyajurvedaśrāddhāya yajurvedaśrāddhābhyām yajurvedaśrāddhebhyaḥ
Ablativeyajurvedaśrāddhāt yajurvedaśrāddhābhyām yajurvedaśrāddhebhyaḥ
Genitiveyajurvedaśrāddhasya yajurvedaśrāddhayoḥ yajurvedaśrāddhānām
Locativeyajurvedaśrāddhe yajurvedaśrāddhayoḥ yajurvedaśrāddheṣu

Compound yajurvedaśrāddha -

Adverb -yajurvedaśrāddham -yajurvedaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria