Declension table of ?yajurvedasaṃhitānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativeyajurvedasaṃhitānukramaṇikā yajurvedasaṃhitānukramaṇike yajurvedasaṃhitānukramaṇikāḥ
Vocativeyajurvedasaṃhitānukramaṇike yajurvedasaṃhitānukramaṇike yajurvedasaṃhitānukramaṇikāḥ
Accusativeyajurvedasaṃhitānukramaṇikām yajurvedasaṃhitānukramaṇike yajurvedasaṃhitānukramaṇikāḥ
Instrumentalyajurvedasaṃhitānukramaṇikayā yajurvedasaṃhitānukramaṇikābhyām yajurvedasaṃhitānukramaṇikābhiḥ
Dativeyajurvedasaṃhitānukramaṇikāyai yajurvedasaṃhitānukramaṇikābhyām yajurvedasaṃhitānukramaṇikābhyaḥ
Ablativeyajurvedasaṃhitānukramaṇikāyāḥ yajurvedasaṃhitānukramaṇikābhyām yajurvedasaṃhitānukramaṇikābhyaḥ
Genitiveyajurvedasaṃhitānukramaṇikāyāḥ yajurvedasaṃhitānukramaṇikayoḥ yajurvedasaṃhitānukramaṇikānām
Locativeyajurvedasaṃhitānukramaṇikāyām yajurvedasaṃhitānukramaṇikayoḥ yajurvedasaṃhitānukramaṇikāsu

Adverb -yajurvedasaṃhitānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria