Declension table of ?yajurvedalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyajurvedalakṣaṇam yajurvedalakṣaṇe yajurvedalakṣaṇāni
Vocativeyajurvedalakṣaṇa yajurvedalakṣaṇe yajurvedalakṣaṇāni
Accusativeyajurvedalakṣaṇam yajurvedalakṣaṇe yajurvedalakṣaṇāni
Instrumentalyajurvedalakṣaṇena yajurvedalakṣaṇābhyām yajurvedalakṣaṇaiḥ
Dativeyajurvedalakṣaṇāya yajurvedalakṣaṇābhyām yajurvedalakṣaṇebhyaḥ
Ablativeyajurvedalakṣaṇāt yajurvedalakṣaṇābhyām yajurvedalakṣaṇebhyaḥ
Genitiveyajurvedalakṣaṇasya yajurvedalakṣaṇayoḥ yajurvedalakṣaṇānām
Locativeyajurvedalakṣaṇe yajurvedalakṣaṇayoḥ yajurvedalakṣaṇeṣu

Compound yajurvedalakṣaṇa -

Adverb -yajurvedalakṣaṇam -yajurvedalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria