Declension table of ?yajurvedakriyāsvaralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyajurvedakriyāsvaralakṣaṇam yajurvedakriyāsvaralakṣaṇe yajurvedakriyāsvaralakṣaṇāni
Vocativeyajurvedakriyāsvaralakṣaṇa yajurvedakriyāsvaralakṣaṇe yajurvedakriyāsvaralakṣaṇāni
Accusativeyajurvedakriyāsvaralakṣaṇam yajurvedakriyāsvaralakṣaṇe yajurvedakriyāsvaralakṣaṇāni
Instrumentalyajurvedakriyāsvaralakṣaṇena yajurvedakriyāsvaralakṣaṇābhyām yajurvedakriyāsvaralakṣaṇaiḥ
Dativeyajurvedakriyāsvaralakṣaṇāya yajurvedakriyāsvaralakṣaṇābhyām yajurvedakriyāsvaralakṣaṇebhyaḥ
Ablativeyajurvedakriyāsvaralakṣaṇāt yajurvedakriyāsvaralakṣaṇābhyām yajurvedakriyāsvaralakṣaṇebhyaḥ
Genitiveyajurvedakriyāsvaralakṣaṇasya yajurvedakriyāsvaralakṣaṇayoḥ yajurvedakriyāsvaralakṣaṇānām
Locativeyajurvedakriyāsvaralakṣaṇe yajurvedakriyāsvaralakṣaṇayoḥ yajurvedakriyāsvaralakṣaṇeṣu

Compound yajurvedakriyāsvaralakṣaṇa -

Adverb -yajurvedakriyāsvaralakṣaṇam -yajurvedakriyāsvaralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria