Declension table of ?yajurvedabhāṣya

Deva

NeuterSingularDualPlural
Nominativeyajurvedabhāṣyam yajurvedabhāṣye yajurvedabhāṣyāṇi
Vocativeyajurvedabhāṣya yajurvedabhāṣye yajurvedabhāṣyāṇi
Accusativeyajurvedabhāṣyam yajurvedabhāṣye yajurvedabhāṣyāṇi
Instrumentalyajurvedabhāṣyeṇa yajurvedabhāṣyābhyām yajurvedabhāṣyaiḥ
Dativeyajurvedabhāṣyāya yajurvedabhāṣyābhyām yajurvedabhāṣyebhyaḥ
Ablativeyajurvedabhāṣyāt yajurvedabhāṣyābhyām yajurvedabhāṣyebhyaḥ
Genitiveyajurvedabhāṣyasya yajurvedabhāṣyayoḥ yajurvedabhāṣyāṇām
Locativeyajurvedabhāṣye yajurvedabhāṣyayoḥ yajurvedabhāṣyeṣu

Compound yajurvedabhāṣya -

Adverb -yajurvedabhāṣyam -yajurvedabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria