Declension table of ?yajurvedāśīrvāda

Deva

MasculineSingularDualPlural
Nominativeyajurvedāśīrvādaḥ yajurvedāśīrvādau yajurvedāśīrvādāḥ
Vocativeyajurvedāśīrvāda yajurvedāśīrvādau yajurvedāśīrvādāḥ
Accusativeyajurvedāśīrvādam yajurvedāśīrvādau yajurvedāśīrvādān
Instrumentalyajurvedāśīrvādena yajurvedāśīrvādābhyām yajurvedāśīrvādaiḥ yajurvedāśīrvādebhiḥ
Dativeyajurvedāśīrvādāya yajurvedāśīrvādābhyām yajurvedāśīrvādebhyaḥ
Ablativeyajurvedāśīrvādāt yajurvedāśīrvādābhyām yajurvedāśīrvādebhyaḥ
Genitiveyajurvedāśīrvādasya yajurvedāśīrvādayoḥ yajurvedāśīrvādānām
Locativeyajurvedāśīrvāde yajurvedāśīrvādayoḥ yajurvedāśīrvādeṣu

Compound yajurvedāśīrvāda -

Adverb -yajurvedāśīrvādam -yajurvedāśīrvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria