Declension table of ?yajurvedāraṇyaka

Deva

NeuterSingularDualPlural
Nominativeyajurvedāraṇyakam yajurvedāraṇyake yajurvedāraṇyakāni
Vocativeyajurvedāraṇyaka yajurvedāraṇyake yajurvedāraṇyakāni
Accusativeyajurvedāraṇyakam yajurvedāraṇyake yajurvedāraṇyakāni
Instrumentalyajurvedāraṇyakena yajurvedāraṇyakābhyām yajurvedāraṇyakaiḥ
Dativeyajurvedāraṇyakāya yajurvedāraṇyakābhyām yajurvedāraṇyakebhyaḥ
Ablativeyajurvedāraṇyakāt yajurvedāraṇyakābhyām yajurvedāraṇyakebhyaḥ
Genitiveyajurvedāraṇyakasya yajurvedāraṇyakayoḥ yajurvedāraṇyakānām
Locativeyajurvedāraṇyake yajurvedāraṇyakayoḥ yajurvedāraṇyakeṣu

Compound yajurvedāraṇyaka -

Adverb -yajurvedāraṇyakam -yajurvedāraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria