Declension table of ?yajuruttama

Deva

NeuterSingularDualPlural
Nominativeyajuruttamam yajuruttame yajuruttamāni
Vocativeyajuruttama yajuruttame yajuruttamāni
Accusativeyajuruttamam yajuruttame yajuruttamāni
Instrumentalyajuruttamena yajuruttamābhyām yajuruttamaiḥ
Dativeyajuruttamāya yajuruttamābhyām yajuruttamebhyaḥ
Ablativeyajuruttamāt yajuruttamābhyām yajuruttamebhyaḥ
Genitiveyajuruttamasya yajuruttamayoḥ yajuruttamānām
Locativeyajuruttame yajuruttamayoḥ yajuruttameṣu

Compound yajuruttama -

Adverb -yajuruttamam -yajuruttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria