Declension table of ?yajuruttama

Deva

MasculineSingularDualPlural
Nominativeyajuruttamaḥ yajuruttamau yajuruttamāḥ
Vocativeyajuruttama yajuruttamau yajuruttamāḥ
Accusativeyajuruttamam yajuruttamau yajuruttamān
Instrumentalyajuruttamena yajuruttamābhyām yajuruttamaiḥ yajuruttamebhiḥ
Dativeyajuruttamāya yajuruttamābhyām yajuruttamebhyaḥ
Ablativeyajuruttamāt yajuruttamābhyām yajuruttamebhyaḥ
Genitiveyajuruttamasya yajuruttamayoḥ yajuruttamānām
Locativeyajuruttame yajuruttamayoḥ yajuruttameṣu

Compound yajuruttama -

Adverb -yajuruttamam -yajuruttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria