Declension table of ?yajuṣya

Deva

NeuterSingularDualPlural
Nominativeyajuṣyam yajuṣye yajuṣyāṇi
Vocativeyajuṣya yajuṣye yajuṣyāṇi
Accusativeyajuṣyam yajuṣye yajuṣyāṇi
Instrumentalyajuṣyeṇa yajuṣyābhyām yajuṣyaiḥ
Dativeyajuṣyāya yajuṣyābhyām yajuṣyebhyaḥ
Ablativeyajuṣyāt yajuṣyābhyām yajuṣyebhyaḥ
Genitiveyajuṣyasya yajuṣyayoḥ yajuṣyāṇām
Locativeyajuṣye yajuṣyayoḥ yajuṣyeṣu

Compound yajuṣya -

Adverb -yajuṣyam -yajuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria