Declension table of ?yajuṣya

Deva

MasculineSingularDualPlural
Nominativeyajuṣyaḥ yajuṣyau yajuṣyāḥ
Vocativeyajuṣya yajuṣyau yajuṣyāḥ
Accusativeyajuṣyam yajuṣyau yajuṣyān
Instrumentalyajuṣyeṇa yajuṣyābhyām yajuṣyaiḥ yajuṣyebhiḥ
Dativeyajuṣyāya yajuṣyābhyām yajuṣyebhyaḥ
Ablativeyajuṣyāt yajuṣyābhyām yajuṣyebhyaḥ
Genitiveyajuṣyasya yajuṣyayoḥ yajuṣyāṇām
Locativeyajuṣye yajuṣyayoḥ yajuṣyeṣu

Compound yajuṣya -

Adverb -yajuṣyam -yajuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria