Declension table of ?yajuṣpriya

Deva

MasculineSingularDualPlural
Nominativeyajuṣpriyaḥ yajuṣpriyau yajuṣpriyāḥ
Vocativeyajuṣpriya yajuṣpriyau yajuṣpriyāḥ
Accusativeyajuṣpriyam yajuṣpriyau yajuṣpriyān
Instrumentalyajuṣpriyeṇa yajuṣpriyābhyām yajuṣpriyaiḥ
Dativeyajuṣpriyāya yajuṣpriyābhyām yajuṣpriyebhyaḥ
Ablativeyajuṣpriyāt yajuṣpriyābhyām yajuṣpriyebhyaḥ
Genitiveyajuṣpriyasya yajuṣpriyayoḥ yajuṣpriyāṇām
Locativeyajuṣpriye yajuṣpriyayoḥ yajuṣpriyeṣu

Compound yajuṣpriya -

Adverb -yajuṣpriyam -yajuṣpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria