Declension table of ?yajuṣpātra

Deva

NeuterSingularDualPlural
Nominativeyajuṣpātram yajuṣpātre yajuṣpātrāṇi
Vocativeyajuṣpātra yajuṣpātre yajuṣpātrāṇi
Accusativeyajuṣpātram yajuṣpātre yajuṣpātrāṇi
Instrumentalyajuṣpātreṇa yajuṣpātrābhyām yajuṣpātraiḥ
Dativeyajuṣpātrāya yajuṣpātrābhyām yajuṣpātrebhyaḥ
Ablativeyajuṣpātrāt yajuṣpātrābhyām yajuṣpātrebhyaḥ
Genitiveyajuṣpātrasya yajuṣpātrayoḥ yajuṣpātrāṇām
Locativeyajuṣpātre yajuṣpātrayoḥ yajuṣpātreṣu

Compound yajuṣpātra -

Adverb -yajuṣpātram -yajuṣpātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria