Declension table of ?yajuṣkalpa

Deva

NeuterSingularDualPlural
Nominativeyajuṣkalpam yajuṣkalpe yajuṣkalpāni
Vocativeyajuṣkalpa yajuṣkalpe yajuṣkalpāni
Accusativeyajuṣkalpam yajuṣkalpe yajuṣkalpāni
Instrumentalyajuṣkalpena yajuṣkalpābhyām yajuṣkalpaiḥ
Dativeyajuṣkalpāya yajuṣkalpābhyām yajuṣkalpebhyaḥ
Ablativeyajuṣkalpāt yajuṣkalpābhyām yajuṣkalpebhyaḥ
Genitiveyajuṣkalpasya yajuṣkalpayoḥ yajuṣkalpānām
Locativeyajuṣkalpe yajuṣkalpayoḥ yajuṣkalpeṣu

Compound yajuṣkalpa -

Adverb -yajuṣkalpam -yajuṣkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria