Declension table of ?yajuṣkṛti

Deva

FeminineSingularDualPlural
Nominativeyajuṣkṛtiḥ yajuṣkṛtī yajuṣkṛtayaḥ
Vocativeyajuṣkṛte yajuṣkṛtī yajuṣkṛtayaḥ
Accusativeyajuṣkṛtim yajuṣkṛtī yajuṣkṛtīḥ
Instrumentalyajuṣkṛtyā yajuṣkṛtibhyām yajuṣkṛtibhiḥ
Dativeyajuṣkṛtyai yajuṣkṛtaye yajuṣkṛtibhyām yajuṣkṛtibhyaḥ
Ablativeyajuṣkṛtyāḥ yajuṣkṛteḥ yajuṣkṛtibhyām yajuṣkṛtibhyaḥ
Genitiveyajuṣkṛtyāḥ yajuṣkṛteḥ yajuṣkṛtyoḥ yajuṣkṛtīnām
Locativeyajuṣkṛtyām yajuṣkṛtau yajuṣkṛtyoḥ yajuṣkṛtiṣu

Compound yajuṣkṛti -

Adverb -yajuṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria