Declension table of ?yajuṣkṛtā

Deva

FeminineSingularDualPlural
Nominativeyajuṣkṛtā yajuṣkṛte yajuṣkṛtāḥ
Vocativeyajuṣkṛte yajuṣkṛte yajuṣkṛtāḥ
Accusativeyajuṣkṛtām yajuṣkṛte yajuṣkṛtāḥ
Instrumentalyajuṣkṛtayā yajuṣkṛtābhyām yajuṣkṛtābhiḥ
Dativeyajuṣkṛtāyai yajuṣkṛtābhyām yajuṣkṛtābhyaḥ
Ablativeyajuṣkṛtāyāḥ yajuṣkṛtābhyām yajuṣkṛtābhyaḥ
Genitiveyajuṣkṛtāyāḥ yajuṣkṛtayoḥ yajuṣkṛtānām
Locativeyajuṣkṛtāyām yajuṣkṛtayoḥ yajuṣkṛtāsu

Adverb -yajuṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria