Declension table of ?yajuṣkṛta

Deva

NeuterSingularDualPlural
Nominativeyajuṣkṛtam yajuṣkṛte yajuṣkṛtāni
Vocativeyajuṣkṛta yajuṣkṛte yajuṣkṛtāni
Accusativeyajuṣkṛtam yajuṣkṛte yajuṣkṛtāni
Instrumentalyajuṣkṛtena yajuṣkṛtābhyām yajuṣkṛtaiḥ
Dativeyajuṣkṛtāya yajuṣkṛtābhyām yajuṣkṛtebhyaḥ
Ablativeyajuṣkṛtāt yajuṣkṛtābhyām yajuṣkṛtebhyaḥ
Genitiveyajuṣkṛtasya yajuṣkṛtayoḥ yajuṣkṛtānām
Locativeyajuṣkṛte yajuṣkṛtayoḥ yajuṣkṛteṣu

Compound yajuṣkṛta -

Adverb -yajuṣkṛtam -yajuṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria