Declension table of ?yajuṣkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajuṣkṛtam | yajuṣkṛte | yajuṣkṛtāni |
Vocative | yajuṣkṛta | yajuṣkṛte | yajuṣkṛtāni |
Accusative | yajuṣkṛtam | yajuṣkṛte | yajuṣkṛtāni |
Instrumental | yajuṣkṛtena | yajuṣkṛtābhyām | yajuṣkṛtaiḥ |
Dative | yajuṣkṛtāya | yajuṣkṛtābhyām | yajuṣkṛtebhyaḥ |
Ablative | yajuṣkṛtāt | yajuṣkṛtābhyām | yajuṣkṛtebhyaḥ |
Genitive | yajuṣkṛtasya | yajuṣkṛtayoḥ | yajuṣkṛtānām |
Locative | yajuṣkṛte | yajuṣkṛtayoḥ | yajuṣkṛteṣu |