Declension table of ?yajuṣṭara

Deva

MasculineSingularDualPlural
Nominativeyajuṣṭaraḥ yajuṣṭarau yajuṣṭarāḥ
Vocativeyajuṣṭara yajuṣṭarau yajuṣṭarāḥ
Accusativeyajuṣṭaram yajuṣṭarau yajuṣṭarān
Instrumentalyajuṣṭareṇa yajuṣṭarābhyām yajuṣṭaraiḥ
Dativeyajuṣṭarāya yajuṣṭarābhyām yajuṣṭarebhyaḥ
Ablativeyajuṣṭarāt yajuṣṭarābhyām yajuṣṭarebhyaḥ
Genitiveyajuṣṭarasya yajuṣṭarayoḥ yajuṣṭarāṇām
Locativeyajuṣṭare yajuṣṭarayoḥ yajuṣṭareṣu

Compound yajuṣṭara -

Adverb -yajuṣṭaram -yajuṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria