Declension table of ?yajuṣṭamā

Deva

FeminineSingularDualPlural
Nominativeyajuṣṭamā yajuṣṭame yajuṣṭamāḥ
Vocativeyajuṣṭame yajuṣṭame yajuṣṭamāḥ
Accusativeyajuṣṭamām yajuṣṭame yajuṣṭamāḥ
Instrumentalyajuṣṭamayā yajuṣṭamābhyām yajuṣṭamābhiḥ
Dativeyajuṣṭamāyai yajuṣṭamābhyām yajuṣṭamābhyaḥ
Ablativeyajuṣṭamāyāḥ yajuṣṭamābhyām yajuṣṭamābhyaḥ
Genitiveyajuṣṭamāyāḥ yajuṣṭamayoḥ yajuṣṭamānām
Locativeyajuṣṭamāyām yajuṣṭamayoḥ yajuṣṭamāsu

Adverb -yajuṣṭamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria