Declension table of ?yajuṣṭama

Deva

NeuterSingularDualPlural
Nominativeyajuṣṭamam yajuṣṭame yajuṣṭamāni
Vocativeyajuṣṭama yajuṣṭame yajuṣṭamāni
Accusativeyajuṣṭamam yajuṣṭame yajuṣṭamāni
Instrumentalyajuṣṭamena yajuṣṭamābhyām yajuṣṭamaiḥ
Dativeyajuṣṭamāya yajuṣṭamābhyām yajuṣṭamebhyaḥ
Ablativeyajuṣṭamāt yajuṣṭamābhyām yajuṣṭamebhyaḥ
Genitiveyajuṣṭamasya yajuṣṭamayoḥ yajuṣṭamānām
Locativeyajuṣṭame yajuṣṭamayoḥ yajuṣṭameṣu

Compound yajuṣṭama -

Adverb -yajuṣṭamam -yajuṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria