Declension table of ?yajuṣṭamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajuṣṭamaḥ | yajuṣṭamau | yajuṣṭamāḥ |
Vocative | yajuṣṭama | yajuṣṭamau | yajuṣṭamāḥ |
Accusative | yajuṣṭamam | yajuṣṭamau | yajuṣṭamān |
Instrumental | yajuṣṭamena | yajuṣṭamābhyām | yajuṣṭamaiḥ |
Dative | yajuṣṭamāya | yajuṣṭamābhyām | yajuṣṭamebhyaḥ |
Ablative | yajuṣṭamāt | yajuṣṭamābhyām | yajuṣṭamebhyaḥ |
Genitive | yajuṣṭamasya | yajuṣṭamayoḥ | yajuṣṭamānām |
Locative | yajuṣṭame | yajuṣṭamayoḥ | yajuṣṭameṣu |