Declension table of ?yajuḥśrāddha

Deva

NeuterSingularDualPlural
Nominativeyajuḥśrāddham yajuḥśrāddhe yajuḥśrāddhāni
Vocativeyajuḥśrāddha yajuḥśrāddhe yajuḥśrāddhāni
Accusativeyajuḥśrāddham yajuḥśrāddhe yajuḥśrāddhāni
Instrumentalyajuḥśrāddhena yajuḥśrāddhābhyām yajuḥśrāddhaiḥ
Dativeyajuḥśrāddhāya yajuḥśrāddhābhyām yajuḥśrāddhebhyaḥ
Ablativeyajuḥśrāddhāt yajuḥśrāddhābhyām yajuḥśrāddhebhyaḥ
Genitiveyajuḥśrāddhasya yajuḥśrāddhayoḥ yajuḥśrāddhānām
Locativeyajuḥśrāddhe yajuḥśrāddhayoḥ yajuḥśrāddheṣu

Compound yajuḥśrāddha -

Adverb -yajuḥśrāddham -yajuḥśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria