Declension table of ?yajuḥśākhinī

Deva

FeminineSingularDualPlural
Nominativeyajuḥśākhinī yajuḥśākhinyau yajuḥśākhinyaḥ
Vocativeyajuḥśākhini yajuḥśākhinyau yajuḥśākhinyaḥ
Accusativeyajuḥśākhinīm yajuḥśākhinyau yajuḥśākhinīḥ
Instrumentalyajuḥśākhinyā yajuḥśākhinībhyām yajuḥśākhinībhiḥ
Dativeyajuḥśākhinyai yajuḥśākhinībhyām yajuḥśākhinībhyaḥ
Ablativeyajuḥśākhinyāḥ yajuḥśākhinībhyām yajuḥśākhinībhyaḥ
Genitiveyajuḥśākhinyāḥ yajuḥśākhinyoḥ yajuḥśākhinīnām
Locativeyajuḥśākhinyām yajuḥśākhinyoḥ yajuḥśākhinīṣu

Compound yajuḥśākhini - yajuḥśākhinī -

Adverb -yajuḥśākhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria