Declension table of ?yajuḥśākhin

Deva

MasculineSingularDualPlural
Nominativeyajuḥśākhī yajuḥśākhinau yajuḥśākhinaḥ
Vocativeyajuḥśākhin yajuḥśākhinau yajuḥśākhinaḥ
Accusativeyajuḥśākhinam yajuḥśākhinau yajuḥśākhinaḥ
Instrumentalyajuḥśākhinā yajuḥśākhibhyām yajuḥśākhibhiḥ
Dativeyajuḥśākhine yajuḥśākhibhyām yajuḥśākhibhyaḥ
Ablativeyajuḥśākhinaḥ yajuḥśākhibhyām yajuḥśākhibhyaḥ
Genitiveyajuḥśākhinaḥ yajuḥśākhinoḥ yajuḥśākhinām
Locativeyajuḥśākhini yajuḥśākhinoḥ yajuḥśākhiṣu

Compound yajuḥśākhi -

Adverb -yajuḥśākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria