Declension table of ?yajuḥsandhyā

Deva

FeminineSingularDualPlural
Nominativeyajuḥsandhyā yajuḥsandhye yajuḥsandhyāḥ
Vocativeyajuḥsandhye yajuḥsandhye yajuḥsandhyāḥ
Accusativeyajuḥsandhyām yajuḥsandhye yajuḥsandhyāḥ
Instrumentalyajuḥsandhyayā yajuḥsandhyābhyām yajuḥsandhyābhiḥ
Dativeyajuḥsandhyāyai yajuḥsandhyābhyām yajuḥsandhyābhyaḥ
Ablativeyajuḥsandhyāyāḥ yajuḥsandhyābhyām yajuḥsandhyābhyaḥ
Genitiveyajuḥsandhyāyāḥ yajuḥsandhyayoḥ yajuḥsandhyānām
Locativeyajuḥsandhyāyām yajuḥsandhyayoḥ yajuḥsandhyāsu

Adverb -yajuḥsandhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria