Declension table of ?yajīyas

Deva

MasculineSingularDualPlural
Nominativeyajīyān yajīyāṃsau yajīyāṃsaḥ
Vocativeyajīyan yajīyāṃsau yajīyāṃsaḥ
Accusativeyajīyāṃsam yajīyāṃsau yajīyasaḥ
Instrumentalyajīyasā yajīyobhyām yajīyobhiḥ
Dativeyajīyase yajīyobhyām yajīyobhyaḥ
Ablativeyajīyasaḥ yajīyobhyām yajīyobhyaḥ
Genitiveyajīyasaḥ yajīyasoḥ yajīyasām
Locativeyajīyasi yajīyasoḥ yajīyaḥsu

Compound yajīyas -

Adverb -yajīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria