Declension table of ?yajiṣṭha

Deva

NeuterSingularDualPlural
Nominativeyajiṣṭham yajiṣṭhe yajiṣṭhāni
Vocativeyajiṣṭha yajiṣṭhe yajiṣṭhāni
Accusativeyajiṣṭham yajiṣṭhe yajiṣṭhāni
Instrumentalyajiṣṭhena yajiṣṭhābhyām yajiṣṭhaiḥ
Dativeyajiṣṭhāya yajiṣṭhābhyām yajiṣṭhebhyaḥ
Ablativeyajiṣṭhāt yajiṣṭhābhyām yajiṣṭhebhyaḥ
Genitiveyajiṣṭhasya yajiṣṭhayoḥ yajiṣṭhānām
Locativeyajiṣṭhe yajiṣṭhayoḥ yajiṣṭheṣu

Compound yajiṣṭha -

Adverb -yajiṣṭham -yajiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria