Declension table of ?yajiṣṭha

Deva

MasculineSingularDualPlural
Nominativeyajiṣṭhaḥ yajiṣṭhau yajiṣṭhāḥ
Vocativeyajiṣṭha yajiṣṭhau yajiṣṭhāḥ
Accusativeyajiṣṭham yajiṣṭhau yajiṣṭhān
Instrumentalyajiṣṭhena yajiṣṭhābhyām yajiṣṭhaiḥ yajiṣṭhebhiḥ
Dativeyajiṣṭhāya yajiṣṭhābhyām yajiṣṭhebhyaḥ
Ablativeyajiṣṭhāt yajiṣṭhābhyām yajiṣṭhebhyaḥ
Genitiveyajiṣṭhasya yajiṣṭhayoḥ yajiṣṭhānām
Locativeyajiṣṭhe yajiṣṭhayoḥ yajiṣṭheṣu

Compound yajiṣṭha -

Adverb -yajiṣṭham -yajiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria