Declension table of ?yajiṣṇu

Deva

NeuterSingularDualPlural
Nominativeyajiṣṇu yajiṣṇunī yajiṣṇūni
Vocativeyajiṣṇu yajiṣṇunī yajiṣṇūni
Accusativeyajiṣṇu yajiṣṇunī yajiṣṇūni
Instrumentalyajiṣṇunā yajiṣṇubhyām yajiṣṇubhiḥ
Dativeyajiṣṇune yajiṣṇubhyām yajiṣṇubhyaḥ
Ablativeyajiṣṇunaḥ yajiṣṇubhyām yajiṣṇubhyaḥ
Genitiveyajiṣṇunaḥ yajiṣṇunoḥ yajiṣṇūnām
Locativeyajiṣṇuni yajiṣṇunoḥ yajiṣṇuṣu

Compound yajiṣṇu -

Adverb -yajiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria