Declension table of ?yajiṣṇu

Deva

MasculineSingularDualPlural
Nominativeyajiṣṇuḥ yajiṣṇū yajiṣṇavaḥ
Vocativeyajiṣṇo yajiṣṇū yajiṣṇavaḥ
Accusativeyajiṣṇum yajiṣṇū yajiṣṇūn
Instrumentalyajiṣṇunā yajiṣṇubhyām yajiṣṇubhiḥ
Dativeyajiṣṇave yajiṣṇubhyām yajiṣṇubhyaḥ
Ablativeyajiṣṇoḥ yajiṣṇubhyām yajiṣṇubhyaḥ
Genitiveyajiṣṇoḥ yajiṣṇvoḥ yajiṣṇūnām
Locativeyajiṣṇau yajiṣṇvoḥ yajiṣṇuṣu

Compound yajiṣṇu -

Adverb -yajiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria