Declension table of ?yaji

Deva

NeuterSingularDualPlural
Nominativeyaji yajinī yajīni
Vocativeyaji yajinī yajīni
Accusativeyaji yajinī yajīni
Instrumentalyajinā yajibhyām yajibhiḥ
Dativeyajine yajibhyām yajibhyaḥ
Ablativeyajinaḥ yajibhyām yajibhyaḥ
Genitiveyajinaḥ yajinoḥ yajīnām
Locativeyajini yajinoḥ yajiṣu

Compound yaji -

Adverb -yaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria