Declension table of ?yajatisthāna

Deva

NeuterSingularDualPlural
Nominativeyajatisthānam yajatisthāne yajatisthānāni
Vocativeyajatisthāna yajatisthāne yajatisthānāni
Accusativeyajatisthānam yajatisthāne yajatisthānāni
Instrumentalyajatisthānena yajatisthānābhyām yajatisthānaiḥ
Dativeyajatisthānāya yajatisthānābhyām yajatisthānebhyaḥ
Ablativeyajatisthānāt yajatisthānābhyām yajatisthānebhyaḥ
Genitiveyajatisthānasya yajatisthānayoḥ yajatisthānānām
Locativeyajatisthāne yajatisthānayoḥ yajatisthāneṣu

Compound yajatisthāna -

Adverb -yajatisthānam -yajatisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria